________________
स्वोपश- लघुवृत्ति: ]
मनसः परस्य टः
संज्ञाविषये उत्तरपदे परे
लुब् न स्यात् ।
मनसादेवी |
नाम्नीति किम ?
मनोदत्ता कन्या ॥ १६ ॥
परा - SSत्मभ्यां ङे: । ३ । २ । १७ ।
आभ्यां परस्य डेवचनस्य उत्तपदे परे
नाम्नि लुब् न स्यात् ।
परस्मैपदम् आत्मनेपदम् ।
नाम्नीत्येव ? परहितम् ॥ १७ ॥
अद्-व्यञ्जनात् सप्तम्या बहुलम् । ३ । २ । १८ ।
अदन्ताद्
[
व्यञ्जनान्ताच्च परस्याः
सप्तम्या