________________
soj
[ हैम-शब्दानुशासनस्ये
पुम्-जनुल् परस्य टो यथासंख्यं
अनुजे. ऽन्धे चोत्तरपदे लुन् न स्यात,
पुंसाऽनुजः, जनुषाऽन्धः । __ट इत्येव ? पुमनुजा ॥ १३ ॥ आत्मनः पूरणे । ३।२ । १४ । अस्मात् परस्य टः पूरणप्रत्ययान्ते उत्तरपदे
लुब् न स्यात् । आत्मनाद्वितीयः, आत्मनापष्ठः ॥ १४ ॥ मनसश्चाऽऽज्ञायिनि ।३।। १५ । मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे
लुब् न स्यात् । मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी ॥१५॥
नाम्नि ।३।२।१६।।