________________
-
स्वोपक्ष-लघुवृत्तिः । अत्र समासे ङसेलबभावो
निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनाद् ऋत्विग-विशेषाद्
अन्यत्र लुबेव ।
ब्राह्मणशंसिनी स्त्री ॥११॥ ओजो-ऽञ्जः-सहो-ऽम्भस्तमस्-तपसःटः।३।२।१२। एभ्यः परस्य टावचनस्य उत्तरपदे परे
लुब् न स्यात् । ओजसाकृतम-अअसाकृतम, सहसाकृतम्-अम्भसाकृतम् ,
तमसाकृतम्-तपसाकृतम् , ट इति किम् ? ओजोभावः ॥ १२ ॥ पुम्-जनुषोऽनुजान्धे । ३ । २ । १३ ।