SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ - स्वोपक्ष-लघुवृत्तिः । अत्र समासे ङसेलबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनाद् ऋत्विग-विशेषाद् अन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥११॥ ओजो-ऽञ्जः-सहो-ऽम्भस्तमस्-तपसःटः।३।२।१२। एभ्यः परस्य टावचनस्य उत्तरपदे परे लुब् न स्यात् । ओजसाकृतम-अअसाकृतम, सहसाकृतम्-अम्भसाकृतम् , तमसाकृतम्-तपसाकृतम् , ट इति किम् ? ओजोभावः ॥ १२ ॥ पुम्-जनुषोऽनुजान्धे । ३ । २ । १३ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy