SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४६८ । [ हैम-शब्दानुशासनस्य समासारम्भकं अन्त्यं पदं - उत्तरपदं, तस्मिन् खित्प्रत्ययान्ते उत्तरपदे परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्य आमो लुब् न स्यात् । स्त्रियंमन्यः, नावंमन्यः । नामीति किम् ? क्ष्मंमन्यः । एकस्वरादिति किम् ? श्रीमानी ॥ ९ ॥ अ - सत्वे ङसेः । ३ । २ । १० । अ - सत्वे विहितस्य इसे: उत्तरपदे परे लुब् न स्यात् । स्तोकान्मुक्तः । अ- सच इति किम् ? स्तोकभयम् । उत्तरपद इत्येव ? निःस्तोकः ॥ १० ॥ ब्राह्मणाच्छंसी । ३ । २ । ११ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy