________________
४६८ ।
[ हैम-शब्दानुशासनस्य
समासारम्भकं अन्त्यं पदं - उत्तरपदं, तस्मिन् खित्प्रत्ययान्ते उत्तरपदे परे
नाम्यन्तादेकस्वरात् पूर्वपदात् परस्य आमो लुब् न स्यात् । स्त्रियंमन्यः, नावंमन्यः ।
नामीति किम् ? क्ष्मंमन्यः । एकस्वरादिति किम् ?
श्रीमानी ॥ ९ ॥
अ - सत्वे ङसेः । ३ । २ । १० ।
अ - सत्वे विहितस्य इसे:
उत्तरपदे परे
लुब् न स्यात् । स्तोकान्मुक्तः ।
अ- सच इति किम् ? स्तोकभयम् ।
उत्तरपद इत्येव ? निःस्तोकः ॥ १० ॥ ब्राह्मणाच्छंसी । ३ । २ । ११ ।