________________
स्वोपन-लघुवृत्तिः ]
-
m
arrier
-
- -
-
अव्ययस्य स्यादेर्लुप् स्यात् ।
स्वः, प्रातः । अव्ययस्येति किम् ? अत्युच्चैसः ॥ ७ ॥ _ऐकायें । ३।२।८। ऐकायं=ऐकपा तन्निमित्तस्य
स्यादेलूप् स्यात् । चित्रगुः, पुत्रीयति, औपगवः । अत एव लुविधानाद् " नाम नाम्न"
त्युक्तावपि स्याद्यन्तानां समासः स्यात् । ऐकार्य इति किम् ? चित्रा गावो यस्ये
त्यादिवाक्ये मा भूत् ॥८॥ न नाम्येकरवरात् खित्युत्तरपदेऽमः
।३।२।९।