SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४६६ ] सप्तम्या [ हैम शब्दानुशासनस्य अव्ययीभावस्येत्येव ? प्रयोकुम्भेन ॥ ४ ॥ ऋद्ध नदी वंश्यस्य । ३ । २ । ५ । एतदन्तस्याऽव्ययीभावस्य अदन्तस्य अम नित्यं स्यात् । सुमगधम्, उन्मत्तगङ्गम्, एकविंशति - भारद्वाजं वसति ॥ ५ ॥ अन तो लुप् । ३ । २ । ६ । अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येत्र १ प्रियोपधुः || ६ || अव्ययस्य । ३ । २ । ७ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy