________________
स्त्रोपा-लघुवृत्तिः । अत इति किम् ?
__अधिस्त्रि । अ-पञ्चम्या इति किम् ?
उपकुम्भात् ॥ २॥ वा तृतीयायाः । ३ । २ । ३ । अदन्तस्थाऽव्ययीभावस्य तृतीयाया
अम् वा स्यात् । कि नः उपकुम्भम्
किं नः उपकुम्भेन । अव्ययीभावस्येति किम् ?
प्रियोपकुम्भेन ॥३॥ सप्तम्या वा ।३।२। ४ । अदन्तस्याऽव्ययीभावस्य
सप्तम्या
___ अम् वा स्यात् । उपकुम्भम्-उपकुम्भे निधेहि ।