________________
४६४ ]
आभिः सखीभिः- कुलैर्वा
परस्परां - परस्परेण, अन्योऽन्यां - अन्योऽन्येन,
हैम-शब्दानुशासनस्य
अ- पुंसीति किम् ?
इमे नराः परस्परं भोजयन्नि ॥ १
१ ॥
अम्
अव्ययीभावस्याऽतो
ऽपञ्चम्याः । ३ । २ । २ ।
अदन्तस्याऽम्ययीभावस्य
त्यादेरम् स्यात्,
उपकुम्मं
इतरेतरां - इतरेतरेण, भोज्यते ।
अस्ति
न तु पञ्चम्याः ।
उपकुम्मं देहि ।
अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् ।