________________
१४४]
हैम-शब्दानुशासनस्थ
-
-
-
सर्वत्र मनसा चिन्तनं
दृश्यर्थानामर्थः । तृश्यर्थैरिति किम् ?
जनो बो मन्यते । चिन्तायामिति किम् ?
जनो वः पश्यति ॥ ३०॥ नित्यमन्वादेशे । २ । १ ३१ । किञ्चिद्विधातुं कथितस्य
पुनरन्यद् विधातुं कथनं=
अन्वादेशः,
तस्मिन् विषये
पदात् परयोः
- युष्मद-स्मदोः वस्-नसादिः
नित्यं स्यात् । यूयं विनीताः तद्, वो गुरवो मानयन्ति, वयं विनीताः
तत् नो गुरवो मानयन्ति ।