SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४] हैम-शब्दानुशासनस्थ - - - सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । तृश्यर्थैरिति किम् ? जनो बो मन्यते । चिन्तायामिति किम् ? जनो वः पश्यति ॥ ३०॥ नित्यमन्वादेशे । २ । १ ३१ । किञ्चिद्विधातुं कथितस्य पुनरन्यद् विधातुं कथनं= अन्वादेशः, तस्मिन् विषये पदात् परयोः - युष्मद-स्मदोः वस्-नसादिः नित्यं स्यात् । यूयं विनीताः तद्, वो गुरवो मानयन्ति, वयं विनीताः तत् नो गुरवो मानयन्ति ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy