SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ स्वोपल-लघुवृत्तिः । [१४३ ज्ञानं युष्मांश्च रक्षतु । एवं अह-ह-वा-एवैरपि उदाहार्यम् । योग इति किम् ? ज्ञानश्च शीलश्च ते स्वम् ॥२९॥ दृश्य थैश्चिन्तायाम् । २ । १ । ३० । दृशिना समानार्थैः चिन्ताथैः धातुभिः योगे युष्मद-स्मदोः वस-नसादिः न स्यात् । जनो युष्मानसंदृश्यागतः ___ जनोऽस्मान संदृश्यागतः । जनो युवां समीक्ष्यागतः, जन आवां समीक्ष्यागतः । जनस्त्वामपेक्षते, जनो मोमपेक्षते ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy