________________
स्वोपल-लघुवृत्तिः ।
[१४३
ज्ञानं युष्मांश्च रक्षतु । एवं अह-ह-वा-एवैरपि
उदाहार्यम् । योग इति किम् ?
ज्ञानश्च शीलश्च ते स्वम् ॥२९॥ दृश्य थैश्चिन्तायाम् । २ । १ । ३० । दृशिना समानार्थैः चिन्ताथैः
धातुभिः योगे युष्मद-स्मदोः वस-नसादिः
न स्यात् । जनो युष्मानसंदृश्यागतः ___ जनोऽस्मान संदृश्यागतः । जनो युवां समीक्ष्यागतः,
जन आवां समीक्ष्यागतः । जनस्त्वामपेक्षते,
जनो मोमपेक्षते ।