SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४२ । पादाद्योः । २ । १ । २८ । नियतपरिमाण - मात्राऽक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयोः युष्मदस्मदोः वस्नसादिः नः स्यात् । वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता । स एव नाथो भगवा - नस्माकं पापनाशनः ॥ १ ॥ पादाद्योः इति किम् ? पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भव कूपपतज्जन्तु - जातोद्धरणरज्जवः ||२|| ||२८|| चाऽह - ह - वै-व-योगे । २ । १ । २९ । एभिर्योगे पदात् परयोः [ हैम-शब्दानुशासनस्य युष्मदस्मदोः वस्नसादिः न स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy