________________
स्वोपज्ञ - लघुवृत्ति: ]
[ १४१
साधो ! सुविहित ! नोडथो रक्ष । विशेष्यम् इति किम ?
शरण्याः साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्रये इति किम् ?
आचार्या युष्मान् शरण्याः शरणं प्रपद्ये । अर्थात् तद्विशेषणभूते इति किम् ? आचार्या ! उपाध्याया !
युष्मान् शरणं प्रपद्ये ॥ २६ ॥
नाऽन्यत् । २ । १ । २७ ।
युष्मदस्मद्भ्याम पूर्व
जसन्तादन्यत्
आमन्त्र्यं
विशेष्यं आमन्त्रये तद्विशेषणे परे असदिव
न स्यात् । साधो ! सुविहित ! त्वा शरणं प्रपद्ये । साघो सुविहित ! मा रक्ष ॥ २७ ॥