SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] [ १४१ साधो ! सुविहित ! नोडथो रक्ष । विशेष्यम् इति किम ? शरण्याः साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्रये इति किम् ? आचार्या युष्मान् शरण्याः शरणं प्रपद्ये । अर्थात् तद्विशेषणभूते इति किम् ? आचार्या ! उपाध्याया ! युष्मान् शरणं प्रपद्ये ॥ २६ ॥ नाऽन्यत् । २ । १ । २७ । युष्मदस्मद्भ्याम पूर्व जसन्तादन्यत् आमन्त्र्यं विशेष्यं आमन्त्रये तद्विशेषणे परे असदिव न स्यात् । साधो ! सुविहित ! त्वा शरणं प्रपद्ये । साघो सुविहित ! मा रक्ष ॥ २७ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy