SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४० [ हैम-शब्दानुशासनस्य साधो ! त्वां पातु तपः । पूर्वमिति किम् , मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ॥ २५ ॥ जस्विशेष्यं वाऽऽमन्व्ये । २ । १ । २६ । युष्मद-स्मद्भ्यां पूर्व जसन्तं आमन्त्र्यार्थं विशेष्यवाचि आमन्त्र्ये पदे अर्थात् तद्विशेषणे परे असदिव वा स्यात् । जिनाः ! शरण्या युष्मान् शरणं प्रपद्ये, जिनाः ! शरण्या वः शरणं प्रपद्ये । जिनाः ! शरण्या अस्मान् रक्षत, जिनाः ! शरण्या नो रक्षत । जस इति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy