________________
स्वोपज्ञ - लघुवृत्ति: ।
धर्मस्ते धर्म
स्वम् धर्मस्तव स्वम्
धर्मो मे स्वम्, धम्र्मो मम स्वम् ||२३||
अमावा-मा । २ । १ । २४ ।
अमा सह
पदात् परयोः युष्मदस्मदोः
यथासंख्यं त्वा - माइत्येतौ
वा स्याताम्,
[ १३९
एकवाक्ये |
धर्मस्त्वा पातु, धर्मस्त्वां पातु,
धम्म मा पातु, धम्र्म्मा मां पातु ||२४||
।
असदिवामन्त्र्यं पूर्वम् । २ । १ । २५ । आमन्त्र्यार्थी पद युष्मदस्मद्भ्यां पूर्वं
असदिव स्यात् । जना ! युष्मान् पातु धर्मः, साधू ! युवां पातु धर्मः,