________________
-
५३८ ]
[ हैम-शब्दानुशासनस्य द्वित्वविषयया युगू विभक्त्या सह यथासंख्यं वाम्-नौ इत्येतौ वा स्याताम् ,
एकवाक्ये । धर्मों वां पातु, धम्नॊ युवां पातु,
घों नौ पातु, धर्म आवां पातु,
___ एवं चतुर्थी-पष्ठीभ्यामपि ॥ २२ ॥ 3-ङसा ते मे । २ । १ । २३ । 3-सभ्यां सह पदात् परयोः
युष्मद-स्मदोः यथासंख्यं ते-मे इत्येतो वा स्याताम् ,
एकवाक्ये । धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते, धर्मो मे दीयते, धर्मों मह्यं दीयते,