________________
स्वीपश-लघुवत्ति: तत् चेत् पदं युष्मद-स्मदी
एकस्मिन् वाक्ये स्तः । अन्वादेशे नित्यं विधानादिह विकल्पः ।
एवमुत्तरसूत्रत्रयेऽपि । धर्मों वो रक्षतु, धर्मो नो रक्षतु,
धर्मो युष्मान् रक्षतु,
___ घर्मोऽस्मान् रक्षतु । एवं चतुर्थी-षष्ठीभ्यामपि ।
पदादिति किम् ? युष्मान् पातु । युग् विभक्त्येति किम् ? तीर्थे यूयं यात । एक-वाक्य इति किम् ? अतियुष्मान् पश्य . ओदनं पचत
युष्माकं भविष्यति ॥ २१ ॥ हिवे वाम्-नौ ।२।१ । २२ । पदात् परयोः
युष्मदस्मदोः