SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ स्वीपश-लघुवत्ति: तत् चेत् पदं युष्मद-स्मदी एकस्मिन् वाक्ये स्तः । अन्वादेशे नित्यं विधानादिह विकल्पः । एवमुत्तरसूत्रत्रयेऽपि । धर्मों वो रक्षतु, धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु, ___ घर्मोऽस्मान् रक्षतु । एवं चतुर्थी-षष्ठीभ्यामपि । पदादिति किम् ? युष्मान् पातु । युग् विभक्त्येति किम् ? तीर्थे यूयं यात । एक-वाक्य इति किम् ? अतियुष्मान् पश्य . ओदनं पचत युष्माकं भविष्यति ॥ २१ ॥ हिवे वाम्-नौ ।२।१ । २२ । पदात् परयोः युष्मदस्मदोः
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy