SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य त्वद् , मद्, अतियुवद् , अत्यावद् , युष्मद् , अस्मद् , अतित्वद् , अतिमद् ॥१९॥ आम आकम् । २ । १ । २० । यष्मद-स्मद्भ्यां परस्य आम आकं स्यात् । युष्माकम् , अस्माकम् , अतियुवाकम् , अत्यावाकम् , युष्मान् अस्मान् वाऽऽचक्षाणानां युष्माकम् , अस्माकम् ॥२०॥ पदाद्युविभक्त्यैकवाक्ये वस्नसौ बहुवे । २। १ । २१ । बहुत्वविषयया सम विभक्त्या सह पदात् परयोः युष्मदस्मदोः यथासंख्यं वस्-नसौ वा स्याताम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy