________________
[ हैम-शब्दानुशासनस्य
त्वद् , मद्, अतियुवद् , अत्यावद् , युष्मद् , अस्मद् ,
अतित्वद् , अतिमद् ॥१९॥ आम आकम् । २ । १ । २० । यष्मद-स्मद्भ्यां परस्य
आम आकं स्यात् । युष्माकम् , अस्माकम् , अतियुवाकम् , अत्यावाकम् , युष्मान् अस्मान् वाऽऽचक्षाणानां
युष्माकम् , अस्माकम् ॥२०॥ पदाद्युविभक्त्यैकवाक्ये वस्नसौ
बहुवे । २। १ । २१ । बहुत्वविषयया सम विभक्त्या सह पदात् परयोः
युष्मदस्मदोः यथासंख्यं
वस्-नसौ वा स्याताम् ।