________________
। १३५
स्वोपक्ष-लघुवृत्तिः । युवाम् , आवाम् ,
अतियुवाम् , अत्यावाम् ॥ १६ ॥ शसो नः । २ । १ । १७ । युष्मद-स्मयां परस्य ___ शसो न इति स्यात् । युष्मान , अस्मान् ,
प्रियत्वान् , प्रियमान् ॥ १७ ॥ अभ्यम् भ्यसः । २।१ । १८ । युष्मद-स्मद्भ्यां परस्य चतुर्थीभ्यसः
अभ्यं स्यात् । युष्मभ्यम् , अस्मभ्यम् ,
अतियुवभ्यम् , अत्यावभ्यम् ॥१८॥ ङसेश्चाद् ।२।१ । १९ । युष्मद-स्मद्भ्यां परस्य ङसेः पञ्चमीभ्यसश्च
अद् इति स्यात् ।