SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ । हैम-शब्दानुशासनस्य - तुभ्यम् , मह्यम् , प्रियतुभ्यम् , प्रियमह्यम् । प्राक् चाक इत्येव ? तुभ्यकम् , मटकम् ॥ १४ ॥ तव मम डसा । २।१।१५। ङसा सह युष्मद-स्मदोः यथासंख्यं तव-ममौ स्याताम् । तव, मम, प्रियतव, प्रियमम, प्राक् चाक इत्येव ? तवक, ममक ॥ १५ ॥ अभौ मः ।२। १ । १६ । युष्मद-स्मद्भ्याम् परयोः अम्-औ इत्येतयोः म इति स्यात् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , *
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy