________________
। हैम-शब्दानुशासनस्य
-
तुभ्यम् , मह्यम् ,
प्रियतुभ्यम् , प्रियमह्यम् । प्राक् चाक इत्येव ?
तुभ्यकम् , मटकम् ॥ १४ ॥ तव मम डसा । २।१।१५। ङसा सह युष्मद-स्मदोः यथासंख्यं
तव-ममौ स्याताम् । तव, मम,
प्रियतव, प्रियमम, प्राक् चाक इत्येव ?
तवक, ममक ॥ १५ ॥ अभौ मः ।२। १ । १६ । युष्मद-स्मद्भ्याम् परयोः अम्-औ इत्येतयोः
म इति स्यात् । त्वाम् , माम् ,
अतित्वाम् , अतिमाम् ,
*