SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ स्वीपक्ष-लघुवृत्तिः यथासंख्य त्वम-हमौ स्याताम् । तौ चाक्-प्रसङ्गेऽकः प्रागेव । त्वम् , अहम् , अतित्वम् , अत्यहम् । प्राक् चाक इति किम् ? त्वकम् , अहकम् ॥ १२ ॥ यूयं वयं जस। ।२।१।१३ । जसा सह युष्मद-स्मदोः यथासंख्यं यूयम्-वयमौ स्याताम् । यूयम् , बयम् , प्रिययूयम् , प्रियवयम् । प्राक चाक इत्येव ? यूयकम् , वयकम् ॥ १३॥ तुभ्यं-मह्यं ङया ।२।१।१४ । ड्या सह युष्मद-स्मदोः यथासंख्य तुभ्यम्-मह्यमौ स्याताम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy