SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३२ ) [हैम-शब्दानुशासनस्य त्व-मौप्रत्ययो-त्तरपदे चैकस्मिन् ।२।१।११ स्यादौ प्रत्ययो-त्तरपदयोश्च परयोः एकार्थवृत्योः युष्मद-स्मदोः मान्तावयवस्य यथासंख्यं त्व-म इत्येतौ स्याताम् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , अतित्वासु, अतिमासु, त्वदीयः, मदीयः, त्वत्पुत्रः, मत्पुत्रः । प्रत्ययो-त्तरपदे चेति किम् ? __ अधियुष्मद् , अध्यस्मद् । एकस्मिन्निति किम् ? युष्माकम् , अस्माकम् ॥ ११ ॥ त्वम-हंसिना प्राक् चाकः ।।१।१२। सिना सह युष्मद-स्मदोः
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy