________________
१३२ )
[हैम-शब्दानुशासनस्य त्व-मौप्रत्ययो-त्तरपदे चैकस्मिन् ।२।१।११ स्यादौ प्रत्ययो-त्तरपदयोश्च परयोः एकार्थवृत्योः युष्मद-स्मदोः
मान्तावयवस्य यथासंख्यं
त्व-म इत्येतौ स्याताम् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , अतित्वासु, अतिमासु, त्वदीयः, मदीयः,
त्वत्पुत्रः, मत्पुत्रः । प्रत्ययो-त्तरपदे चेति किम् ?
__ अधियुष्मद् , अध्यस्मद् । एकस्मिन्निति किम् ?
युष्माकम् , अस्माकम् ॥ ११ ॥ त्वम-हंसिना प्राक् चाकः ।।१।१२। सिना सह
युष्मद-स्मदोः