________________
स्वोपक्ष-लघुवृत्ति: ]
- -
- -
-
-
युवाम्-युष्मान् वा,
आवाम् अस्मान् वा आचक्षाणेभ्यो णिचि विपि च लुकि च। युष्मभ्यम्-युषभ्यम् ।
अस्मभ्यम्-असभ्यम् ॥ ९॥ मन्तस्य युवा-वौ द्वयोः । २।१।१०। द्वयर्थवृत्त्योः युष्मद-स्मदोः
मान्तावयवस्य स्यादौ परे यथासंख्यं युव-आव
इत्येतौ स्याताम् । युवाम् , आवाम् , अतियुवाम , अत्यावाम ,
अतियुवासु, अत्यावासु, मन्तस्येति किम् ? युवयोः आवयोः
इत्यत्र दस्य यत्वं यथा स्यात् । स्यादावित्येव ?
युवयोः पुत्रो युष्मत्पुत्रः ॥ १० ॥