SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति: ] - - - - - - युवाम्-युष्मान् वा, आवाम् अस्मान् वा आचक्षाणेभ्यो णिचि विपि च लुकि च। युष्मभ्यम्-युषभ्यम् । अस्मभ्यम्-असभ्यम् ॥ ९॥ मन्तस्य युवा-वौ द्वयोः । २।१।१०। द्वयर्थवृत्त्योः युष्मद-स्मदोः मान्तावयवस्य स्यादौ परे यथासंख्यं युव-आव इत्येतौ स्याताम् । युवाम् , आवाम् , अतियुवाम , अत्यावाम , अतियुवासु, अत्यावासु, मन्तस्येति किम् ? युवयोः आवयोः इत्यत्र दस्य यत्वं यथा स्यात् । स्यादावित्येव ? युवयोः पुत्रो युष्मत्पुत्रः ॥ १० ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy