SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३.] [हैम-शब्दानुशासनस्य टा-यो-सि यः । २ । १।६। टा-ङ्यो-स्सु परेषु ___ युष्मद-स्मदोर्यः स्यात् । त्वया, मया, अतियुवया, अत्यावया, त्वयि, मयि, __ युवयोः, आवयोः । टा-ड्यो-सीति किम् ? त्वत् , मत् ॥७॥ शेषे लुक् ।२।१। यस्मिन् आ-यौ कृतौ, ततोऽन्यः शेषः । तस्मिन् स्यादौ परे - युष्मद-स्मदोलक स्यात् । युध्मभ्यम् , अस्मभ्यम् , अतित्वत् अतिमत् , शेष इति किम् ? त्वयि । मयि ॥८॥ मोर्वा । २।१।९। शेषे स्यादौ परे युष्मद-स्मदोर्मों लुग् वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy