________________
१३.]
[हैम-शब्दानुशासनस्य
टा-यो-सि यः । २ । १।६। टा-ङ्यो-स्सु परेषु ___ युष्मद-स्मदोर्यः स्यात् । त्वया, मया, अतियुवया, अत्यावया,
त्वयि, मयि,
__ युवयोः, आवयोः । टा-ड्यो-सीति किम् ? त्वत् , मत् ॥७॥
शेषे लुक् ।२।१। यस्मिन् आ-यौ कृतौ, ततोऽन्यः शेषः ।
तस्मिन् स्यादौ परे - युष्मद-स्मदोलक स्यात् । युध्मभ्यम् , अस्मभ्यम् ,
अतित्वत् अतिमत् , शेष इति किम् ? त्वयि । मयि ॥८॥
मोर्वा । २।१।९। शेषे स्यादौ परे
युष्मद-स्मदोर्मों लुग् वा स्यात् ।