________________
स्वापक्ष-लघुवृत्तिः ]
[१२९
-
अपोऽद् भे । २।१।४। भादौ स्यादौ परे
अपो अत् स्यात् । अद्भिः, स्वद्भयाम् ।
भे इति किम् ? अप्सु ॥ ४ ॥ आ रायो व्यञ्जने । २।१।५। व्यजनादौ स्यादौ परे
रै-शब्दस्य आः स्यात् । राः, रासु __ अति-राभ्याम् कुलाभ्याम् । व्यजन इति किम् ? रायः ॥ ५ ॥
युष्मद-स्मदोः।२।१।६ । व्यञ्जनादौ स्यादौ परे
युष्मद-स्मदोराः स्यात् । स्वाम् , माम, अतित्वाम् , अतिमाम् , युष्मासु, अस्मासु ॥६॥