SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ स्वापक्ष-लघुवृत्तिः ] [१२९ - अपोऽद् भे । २।१।४। भादौ स्यादौ परे अपो अत् स्यात् । अद्भिः, स्वद्भयाम् । भे इति किम् ? अप्सु ॥ ४ ॥ आ रायो व्यञ्जने । २।१।५। व्यजनादौ स्यादौ परे रै-शब्दस्य आः स्यात् । राः, रासु __ अति-राभ्याम् कुलाभ्याम् । व्यजन इति किम् ? रायः ॥ ५ ॥ युष्मद-स्मदोः।२।१।६ । व्यञ्जनादौ स्यादौ परे युष्मद-स्मदोराः स्यात् । स्वाम् , माम, अतित्वाम् , अतिमाम् , युष्मासु, अस्मासु ॥६॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy