SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२८ ] [ हैम-शब्दानुशासनस्य ऋतो रः स्वरेऽनि ।२।१।२। तिसृ-चतसृस्थस्य ऋतः - स्वरादौ स्यादौ परे रः स्यात् __अननिम्नविषयात् अन्यत्र । तिस्रः, चतस्रः, प्रियतिस्रो, प्रियचतस्रो, स्वर इति किम् ? तिसृभिः, चतसृभिः । अ-नि इति किम् ? तिसृणाम्, चतसृणाम् ॥ २॥ जराया जरस् वा । २।१।३। स्वरादौ स्यादौ परे जराया जरस् वा स्यात् । जरसौ जरसः । जरे, जराः । ___ अतिजरसौ-अतिजरौ । अतिजरसम-अतिजरम कुलम् ॥३॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy