________________
२६८
[ हैम-शब्दानुशासनस्य प्रतेः स्नातस्य सूत्रे ।।३। २९ । प्रतेः परस्य स्नातस्य सः समासे प् स्यात् ,
सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् ?
प्रतिस्नात सूत्रम् ॥ २१ ॥ स्नानस्य नाम्नि । २ । ३ । २२ । प्रतेः परस्य स्नानस्य सः
समासे प् स्यात्, सूत्रविषये नाम्नि ।
प्रतिष्णानं सूत्रमित्यर्थः ॥ २२ ॥ वेः स्वः ।। ३ । २३ । वेः परस्य स्तृ-सस्य
समासे पू स्यात् ,