SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवैत्तिः । अ-लुपि वा । २ । ३ । १९ । मातृ-पितुः परस्थ स्वसुः सस्य अलुपि समासे वा ष् स्यात् । मातुःष्वसा-मातुःस्वसा, पितृष्वसा-पितृःस्वसा ॥१९॥ नि-नद्याः स्नातेः कौशले । २।३। २० । आभ्यां परस्य स्नातेः सस्य समासे पू स्यात , कौशले गम्यमाने । निष्णो-निष्णातो वा पाके, नदीष्णो-नदीष्णातो वा प्रतरणे । कौशल इति किम् ? निम्नातः, नदीस्नः, यः श्रोतसा हियते ॥ २० ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy