________________
स्वोपन-लघुवैत्तिः ।
अ-लुपि वा । २ । ३ । १९ । मातृ-पितुः परस्थ स्वसुः सस्य अलुपि समासे
वा ष् स्यात् । मातुःष्वसा-मातुःस्वसा,
पितृष्वसा-पितृःस्वसा ॥१९॥ नि-नद्याः स्नातेः
कौशले । २।३। २० । आभ्यां परस्य स्नातेः सस्य
समासे पू स्यात , कौशले गम्यमाने । निष्णो-निष्णातो वा पाके,
नदीष्णो-नदीष्णातो वा प्रतरणे । कौशल इति किम् ? निम्नातः, नदीस्नः,
यः श्रोतसा हियते ॥ २० ॥