________________
२६६
[ हैम-शब्दानुशासनस्य
समासेऽग्नेः स्तुतः । २ । ३ । १६ । अग्नेः परस्य स्तुतः सस्य समासे पू स्यात् ।
अग्निष्टुत् ॥१६॥ ज्योति-रायुभ्यों च
स्तोमस्य । २।३। १७ । आभ्यामग्नेश्च परस्य स्तोमस्य सस्य
समासे ष स्यात् । ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः । समास इत्येव ?
ज्योतिः स्तोमं याति ॥ १७ ॥ मातृ-पितुः स्वसुः । २ । ३ । १८ । आभ्यां परस्य स्वसुः सस्य समासे ए रयात । मातृष्वसा, पितृष्वसा ॥१८॥