________________
स्वोपज्ञ-लघुवृत्तिः ]
[ २६५ नाम्य-न्तस्था--कवर्गात् पदान्तः-कृतस्य सः शिड्-नान्तरेपि ।२।३ । १५ । एभ्यः परस्य पदस्यान्तः मध्ये कृतस्य कृतस्थस्य वा
सस्य ष् स्यात्, शिटा नकारेण चान्तरेऽपि । आशिषा, नदीषु,
वायुपु, वधू',
पितृषु, एषा, गोषु, नौषु,
सिषेच,
गीई, हल्षु । शक्ष्यति, क्रुषु । शिड्-नान्तरेऽपि,
सपिषु, यजूंषि । पदान्तः इति किम् ? दधिसेक् ।
कृतस्येति किम् ? विसम् ॥ १५ ॥