________________
-
-
२६४
[ हैम-शब्दानुशासनस्य कख-पफि
ष् स्यात । निमित्त-निमित्तिनौ चेत्
व एकत्र समासे स्तः । सर्पिष्कुम्भः, धनुष्फलम् । समास इतिकिम् ?
तिष्ठतु सप्पिः, पिब त्वमुदकम् । असमस्तस्येति किम ?
परमसर्पिः कुण्डम् ॥ १३ ॥ भ्रातुष्पुत्र-कस्कादयः ।।३।१४। भ्रातुष्पुत्रादयः कस्कादयश्च
कख-पफि रस्य यथासंख्य कृतषत्व-सत्वाः
साधवः स्युः । भ्रातुपुत्रः, परमयजुष्पात्रम् ,
कस्कः, कौतस्कुतः ॥ १४ ॥