SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ - - २६४ [ हैम-शब्दानुशासनस्य कख-पफि ष् स्यात । निमित्त-निमित्तिनौ चेत् व एकत्र समासे स्तः । सर्पिष्कुम्भः, धनुष्फलम् । समास इतिकिम् ? तिष्ठतु सप्पिः, पिब त्वमुदकम् । असमस्तस्येति किम ? परमसर्पिः कुण्डम् ॥ १३ ॥ भ्रातुष्पुत्र-कस्कादयः ।।३।१४। भ्रातुष्पुत्रादयः कस्कादयश्च कख-पफि रस्य यथासंख्य कृतषत्व-सत्वाः साधवः स्युः । भ्रातुपुत्रः, परमयजुष्पात्रम् , कस्कः, कौतस्कुतः ॥ १४ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy