________________
स्वोपज्ञ - लघुवृत्ति: ।
नैकार्थेऽक्रिये । २ । ३ । १२ । न विद्यते क्रिया = प्रवृत्तिनिमित्तं यस्य तस्मिन् एकार्थे = तुल्याधिकरणे पदे
यत् कख - पर्फ तस्मिन् परे
इसुस् - प्रत्ययान्तस्य रस्य ष् न स्यातू ।
[२६३
सर्पि कालकम् । यजु फीतकम् ।
एकार्थ इति किम् ? सर्पिष्कुम्भे सर्पि कुम्भे ।
अक्रिय इति किम् ? सर्पिष्क्रियते
सर्पि : क्रियते ॥ १२ ॥
समासेऽसमस्तस्य । २ । ३ । १३ ।
पूर्वेणाऽसमस्तस्य इसुस् - प्रत्ययान्तस्य रस्य