SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: । नैकार्थेऽक्रिये । २ । ३ । १२ । न विद्यते क्रिया = प्रवृत्तिनिमित्तं यस्य तस्मिन् एकार्थे = तुल्याधिकरणे पदे यत् कख - पर्फ तस्मिन् परे इसुस् - प्रत्ययान्तस्य रस्य ष् न स्यातू । [२६३ सर्पि कालकम् । यजु फीतकम् । एकार्थ इति किम् ? सर्पिष्कुम्भे सर्पि कुम्भे । अक्रिय इति किम् ? सर्पिष्क्रियते सर्पि : क्रियते ॥ १२ ॥ समासेऽसमस्तस्य । २ । ३ । १३ । पूर्वेणाऽसमस्तस्य इसुस् - प्रत्ययान्तस्य रस्य
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy