SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६२ । हैम-शब्दानुशासनस्थ सुचो वा ।।३।१०। सुजन्तस्थस्य रस्य करव-पफि वा स्यात् । द्विष्करोति-द्वि : करोति-द्विःकरोति । चतुष्फलति-चतु फलति, चतुःफलति । कख-पफि इति किम् ?। . द्विश्वरति ॥ १० ॥ वेसुसोऽपेक्षायाम् । २ । ३ । ११ । इसुस्-प्रत्ययान्तस्य रस्य कख-पफि ष् वा स्यात् , स्थानि-निमित्तयोरपेक्षा चेत् । सर्पिष्करोति-सर्षि - करोति । धनुषखादति-धनु « खादति । अपेक्षायाम् इति किम् ? परमसपि ४ कुण्डम् ॥ ११ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy