________________
२६२
। हैम-शब्दानुशासनस्थ
सुचो वा ।।३।१०। सुजन्तस्थस्य रस्य करव-पफि
वा स्यात् । द्विष्करोति-द्वि : करोति-द्विःकरोति । चतुष्फलति-चतु फलति,
चतुःफलति । कख-पफि इति किम् ?। .
द्विश्वरति ॥ १० ॥ वेसुसोऽपेक्षायाम् । २ । ३ । ११ । इसुस्-प्रत्ययान्तस्य रस्य कख-पफि
ष् वा स्यात् , स्थानि-निमित्तयोरपेक्षा चेत् । सर्पिष्करोति-सर्षि - करोति ।
धनुषखादति-धनु « खादति । अपेक्षायाम् इति किम् ?
परमसपि ४ कुण्डम् ॥ ११ ॥