________________
स्वोपज्ञ-लघुवृत्तिः ।
[ २६१
नामिनः परस्य
रस्य ष् स्यात् । सप्पिष्पाशम् , धनुष्कल्पम् , धानुष्कः,
सप्पिष्काम्यति । नामिन इति किम् ?
__ अयस्कल्पम् । रोः काम्य इत्येव ?
गी : काम्यति ॥ ८॥ नि-दु-बहि-राविः-प्रादु
श्चतुराम् । २।३।९। निरादीनां रस्य
कख-पफि प स्यात् । निष्कृतम् , दुष्कृतम् ,
बहिष्पीतम् , आविष्कृतम् , प्रादुष्कृतम् ,
चतुष्पात्रम् ॥ ९॥