SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्तिः । [ २६१ नामिनः परस्य रस्य ष् स्यात् । सप्पिष्पाशम् , धनुष्कल्पम् , धानुष्कः, सप्पिष्काम्यति । नामिन इति किम् ? __ अयस्कल्पम् । रोः काम्य इत्येव ? गी : काम्यति ॥ ८॥ नि-दु-बहि-राविः-प्रादु श्चतुराम् । २।३।९। निरादीनां रस्य कख-पफि प स्यात् । निष्कृतम् , दुष्कृतम् , बहिष्पीतम् , आविष्कृतम् , प्रादुष्कृतम् , चतुष्पात्रम् ॥ ९॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy