SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६० । प्रत्यये । २ । ३ । ६। अनव्ययस्य प्रत्ययविषये कख - पफि [ हैम-शब्दानुशासनस्य स् स्यात् । पयस्पाशम्, पयस्कल्पम्, पयस्कम् । अनव्ययस्य इत्येव ? स्वः पाशम् ॥ ६ ॥ रोः काम्ये । २ । ३ । ७। अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये पय-स्काम्यति । रोः इति किम् ? स् स्यात् । अहः काम्यति ॥ ७ ॥ नामिनस्तयोः षः । २ । ३।८। तयो:= प्रत्ययस्थे कख - परि रोरेव काम्ये
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy