________________
२६० ।
प्रत्यये । २ । ३ । ६।
अनव्ययस्य
प्रत्ययविषये कख - पफि
[ हैम-शब्दानुशासनस्य
स् स्यात् ।
पयस्पाशम्, पयस्कल्पम्, पयस्कम् । अनव्ययस्य इत्येव ? स्वः पाशम् ॥ ६ ॥ रोः काम्ये । २ । ३ । ७।
अनव्ययस्य रस्य
रोरेव
काम्ये प्रत्यये
पय-स्काम्यति । रोः इति किम् ?
स् स्यात् ।
अहः काम्यति ॥ ७ ॥
नामिनस्तयोः षः । २ । ३।८।
तयो:=
प्रत्ययस्थे कख - परि रोरेव काम्ये