SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुकृत्तिः समासैक्ये । शिरस्पदम् , अधस्पदम् । समासे इति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरः पदम् ॥ ४ ॥ अतः कृ-कमि-कंस-कुम्म-कुशाकर्णी-पात्रेऽनव्ययस्य ।२।३।५। आत् परस्य अनव्ययस्य रस्य कु-आदिस्थे करव-पफि स् स्यात् , समासैक्ये । अयस्कृत् , यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्की , अयस्पात्रम् । अत इति किम् ? वाःपात्रम् । अनव्यय इति किम् ? स्वःकारः । समासैक्य इत्येव, उप-पयःकारः ॥५॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy