________________
स्वोपक्ष-लघुकृत्तिः
समासैक्ये । शिरस्पदम् , अधस्पदम् । समासे इति किम् ?
शिरः पदम् । ऐक्य इति किम् ?
परमशिरः पदम् ॥ ४ ॥ अतः कृ-कमि-कंस-कुम्म-कुशाकर्णी-पात्रेऽनव्ययस्य ।२।३।५। आत् परस्य अनव्ययस्य रस्य कु-आदिस्थे करव-पफि
स् स्यात् ,
समासैक्ये । अयस्कृत् , यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा,
अयस्की , अयस्पात्रम् । अत इति किम् ? वाःपात्रम् । अनव्यय इति किम् ? स्वःकारः । समासैक्य इत्येव, उप-पयःकारः ॥५॥