________________
२५८]
हैम-शब्दानुशासनस्य
तिरसो वा । २ । ३ । २। गतेस्तिरसो रस्य क-ख-प-फि .
स वा स्यात् । तिरस्कृत्य, तिरः कृत्य । गतेः इत्येव ? तिरः कृत्वा काष्ठं गतः ॥२॥
पुंसः । २।३।३। पुंसः. सम्बन्धिनो रस्य क-ख-प-फि
स् स्यात् । पुंस्कोकिलः, पुंस्वातः,
पुंस्पाकः, पुंस्फलम् ॥३॥ शिरो--ऽधसः पदे
समासैक्ये । २ । ३।४। अनयोः रेफस्य पदशब्दे परे
स् स्यात्,