SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५८] हैम-शब्दानुशासनस्य तिरसो वा । २ । ३ । २। गतेस्तिरसो रस्य क-ख-प-फि . स वा स्यात् । तिरस्कृत्य, तिरः कृत्य । गतेः इत्येव ? तिरः कृत्वा काष्ठं गतः ॥२॥ पुंसः । २।३।३। पुंसः. सम्बन्धिनो रस्य क-ख-प-फि स् स्यात् । पुंस्कोकिलः, पुंस्वातः, पुंस्पाकः, पुंस्फलम् ॥३॥ शिरो--ऽधसः पदे समासैक्ये । २ । ३।४। अनयोः रेफस्य पदशब्दे परे स् स्यात्,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy