________________
M
.....Rese
0000000000000
____ नमः श्री वर्धमानस्वामिने ॥ अथ षत्व-णत्व प्रकरणम् ॥
द्वितीयाध्यायस्यततीयः पादः
000000000
नम--स्पुरसो गतेः क-ख-प-फि
र: सः । २।३। १ । गतिसंज्ञयोः क-ख-प-फि
रः सः स्यात् । नम-स्कृत्य, पुरस्कृत्य । गतेः इति किम् ? नमः कृत्वा, तिस्रः
पुरः करोति ॥१॥