SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४६ ] [ हैम-शब्दानुशासनस्ये यद्भावो भाव-लक्षणम् | २ | २ | १०६ | भावः =क्रिया, यस्य भावेन अन्यो भावो लक्ष्यते तद्वाचिनः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ १०६ ॥ गते गम्येऽध्वनोऽन्तेन ऐकार्थ्यं वा । २ । २ । १०७ । कुतश्चिदवधेर्विवक्षितस्या sध्वनोऽवसानं = अन्तः, यद्भावो भावलक्षणं तस्याध्वनोऽध्वन एव अन्तेन = अन्तवाचिना सह ऐकार्थ्यं = सामानाधिकरण्यं वा स्यात् । तद्विभक्तिस्तस्मात् स्यादित्यर्थः, गते गये प्रयुज्यमाने ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy