________________
२४६ ]
[ हैम-शब्दानुशासनस्ये
यद्भावो भाव-लक्षणम् | २ | २ | १०६ |
भावः =क्रिया,
यस्य भावेन अन्यो भावो लक्ष्यते तद्वाचिनः सप्तमी स्यात् ।
गोषु दुह्यमानासु गतः ॥ १०६ ॥
गते गम्येऽध्वनोऽन्तेन
ऐकार्थ्यं वा । २ । २ । १०७ ।
कुतश्चिदवधेर्विवक्षितस्या
sध्वनोऽवसानं = अन्तः, यद्भावो भावलक्षणं
तस्याध्वनोऽध्वन एव
अन्तेन = अन्तवाचिना सह ऐकार्थ्यं = सामानाधिकरण्यं
वा स्यात् ।
तद्विभक्तिस्तस्मात् स्यादित्यर्थः,
गते गये प्रयुज्यमाने ।