________________
स्वोपज्ञ - लघुवृत्ति: ।
अर्चायामिति किम् ? निपुणो मैत्रो मातुः ( मातैवैनं निपुणं मन्यत इत्यर्थः )
अ - प्रत्यादावित्येव ?
निपुणो मैत्रो मातरं प्रति - परिअनु - अभि वा ॥ १०६ ॥
स्वेशेऽधिना । २ । २ । १०४ ।
स्वे = ईशितव्ये ईशे च वर्त्तमानात्
अधिना युक्तात् सप्तमी स्यात् ।
| v
अधि - मगधेषु श्रेणिकः,
अधि-श्रेणिके मगधाः ॥ १०४ ॥ उपेनाऽधिकिनि । २ । २ । १०५ ।
उपेन युक्तात् अधिकिवाचिनः
सप्तमी स्यात् ।
उपखायीं द्रोणः ॥ १०५ ॥