________________
[ हैम-शब्दानुशासनस्य
अ-साधुमैत्रो मातरि ।
अ-प्रत्यादाविति किम् ? अ-साधुमत्रो मातरं प्रति
परि-अनु-अभि वा ॥ १०१॥ साधुना ।२।२ । १०२। अ-प्रत्यादौ साधुशब्देन युक्तात्
सप्तमी स्यात् । साधुमैत्रो मातरि । अ-प्रत्यादावित्येव ? साधुर्मातरं प्रति
परि-अनु-अभि वा ॥ १०२ ॥ निपुणेन चाऽर्चायाम् ।।३।१०३। निपुण-साधुशब्दाभ्यां युक्तात् अ-प्रत्यादौ सप्तमी स्यात् ,
अर्चायाम् । मातरि निपुणः साधुर्वा ।