SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य अ-साधुमैत्रो मातरि । अ-प्रत्यादाविति किम् ? अ-साधुमत्रो मातरं प्रति परि-अनु-अभि वा ॥ १०१॥ साधुना ।२।२ । १०२। अ-प्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् । साधुमैत्रो मातरि । अ-प्रत्यादावित्येव ? साधुर्मातरं प्रति परि-अनु-अभि वा ॥ १०२ ॥ निपुणेन चाऽर्चायाम् ।।३।१०३। निपुण-साधुशब्दाभ्यां युक्तात् अ-प्रत्यादौ सप्तमी स्यात् , अर्चायाम् । मातरि निपुणः साधुर्वा ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy