________________
वोपक्ष-लघुवृत्तिः ।
[२४३
-
व्याप्ये
सप्तमी नित्यं स्यात् । अधीतमनेन अधीती व्याकरणे, इष्टी यज्ञे। क्तेनेति किम् ?
कृतपूर्वी कटम् ॥ ९९ ॥ तद्युक्ते हेतौ । २।२ । १००। तेन-व्याप्येन युक्ते
हेतौ वर्तमानात्
___ सप्तमी स्यात् । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः ॥१॥ तयुक्त इति किम् ?
वेतनेन धान्यं लुनाति ॥ १० ॥ -प्रत्यादाव-साधुना । २।२ । १०१ प्रत्यादे-र-प्रयोगे अ-साधुशब्देन युक्तात्
सप्तमी स्यात् ।