________________
२५२ )
[ हैम-शब्दानुशासनस्य
-
-
-आसेवायां तात्पर्य । कृशलो विद्यायां-विद्याया वा,
आयुक्तस्तपसि-तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे, ( न तु करोति), आयुक्तो गौः शकटे,
(आकृष्य युक्त इत्यर्थः) ॥९७॥ स्वामी-श्वरा-धिपति-दायादसाक्षि-प्रतिभू-प्रसूतैः । २।२।९८ । एभिर्युक्तात्
सप्तमी वा स्यात् । गोषु-गवां वा स्वामी, ईश्वरः, अधिपतिः दायादः, साक्षी. प्रतिभूः,
प्रसूतो वा ॥९८॥ व्याप्ये क्नः । २।। ९९ । क्ताद्-य इन्
तदन्तस्य