SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५२ ) [ हैम-शब्दानुशासनस्य - - -आसेवायां तात्पर्य । कृशलो विद्यायां-विद्याया वा, आयुक्तस्तपसि-तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे, ( न तु करोति), आयुक्तो गौः शकटे, (आकृष्य युक्त इत्यर्थः) ॥९७॥ स्वामी-श्वरा-धिपति-दायादसाक्षि-प्रतिभू-प्रसूतैः । २।२।९८ । एभिर्युक्तात् सप्तमी वा स्यात् । गोषु-गवां वा स्वामी, ईश्वरः, अधिपतिः दायादः, साक्षी. प्रतिभूः, प्रसूतो वा ॥९८॥ व्याप्ये क्नः । २।। ९९ । क्ताद्-य इन् तदन्तस्य
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy