SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] ड्यो- स- सुपरूपा सप्तमी स्यात् । कटे आस्ते १६ दिवि देवाः तिलेषु तैलम् ।। ९५ ।। नवा सुजः काले । २ । २ । ९६ । सुचोsर्थी =वारो येषां. तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्त्तमानात् सप्तमी वा स्यात् । द्विह्नि अह्नो वा भुङ्क्ते, पञ्चकृत्वो मासे -मासस्य वा भुङ्क्ते । काल इति किम् ? [ २४१ द्वि: कांस्यपात्र्यां भुङ्क्ते ॥ ९७ ॥ कुशलाऽऽयुक्तेना - SS सेवायाम् । २ । २ । ९७ । आभ्यां युक्तादाधारखाचिनः सप्तमी वा स्यात्,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy