________________
स्वोपज्ञ - लघुवृत्तिः ]
ड्यो- स- सुपरूपा सप्तमी स्यात् ।
कटे आस्ते
१६
दिवि देवाः
तिलेषु तैलम् ।। ९५ ।। नवा सुजः काले । २ । २ । ९६ ।
सुचोsर्थी =वारो येषां. तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्त्तमानात्
सप्तमी वा स्यात् ।
द्विह्नि अह्नो वा भुङ्क्ते, पञ्चकृत्वो मासे -मासस्य वा भुङ्क्ते ।
काल इति किम् ?
[ २४१
द्वि: कांस्यपात्र्यां भुङ्क्ते ॥ ९७ ॥
कुशलाऽऽयुक्तेना
-
SS सेवायाम् । २ । २ । ९७ ।
आभ्यां युक्तादाधारखाचिनः
सप्तमी वा स्यात्,