________________
३७६ ]
एतावव्ययौ तृप्तो गम्यमानायां गती स्याताम् ।
कहत्य-मनोहत्य
तृप्ताविति किम् ?
एतावव्ययौ
पयः पिवति ।
तण्डुलावयवे =कणे हत्वा ॥ ६ ॥
पुरोऽस्तमव्ययम् । ३ । १ । ७ ।
[ हैम-शब्दानुशासनस्यै
गती स्याताम् ।
पुरस्कृत्य अस्तङ्गत्य |
अव्ययमिति किम् ?
पुरः कृत्वा, नगरी रित्यर्थः ॥ ७ ॥
। ३ । १ । ८ ।
गत्यर्थ - बदोऽच्छः
अच्छ
इत्यव्ययं
गत्यर्थानां