________________
२९२ )
[ हैम-शब्दानुशासनस्थ खदिरवणम् , कार्यवणम् , आग्नवणम् , शरवणम् , इक्षुवणम् , प्लक्षवणम् ,
पीयूक्षावणम् ॥६६॥ द्वि-त्रिस्वरौषधि-वृक्षेच्यो नवाऽनिरिकादिन्यः । २।३।६७ । द्वि-स्वरेभ्यस्त्रिस्वरेभ्यश्च इरिकादिवर्जेभ्य
ओषधि-वृक्षवाचिभ्यः परस्य वनस्य
नो ण वा स्यात । दुर्वावणम्-दुर्वावनम् । माषवणम्-माषवनम् ।
नीवारवणम्-नीवारवनम् । वृक्षाशिवणम्-शिग्रुवनम् ।
शिरीषवणम्-शिरीषवनम् । इरिकादिवर्जनं किम् ?
इरिकावनम् ॥ ६७॥