SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: ] २९३ गिरि - नद्यादीनाम् । २ । ३ । ६८ । एषां नो णू वा स्यात । गिरिणदी - गिरिनदी | तुर्यमाणः - तुर्यमानः ॥ ६८ ॥ पानस्य भावकरणे । २ । ३ । ६९ । पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य नो णू वा स्यात् । क्षीरपाणं - क्षीरपानं स्यात । कषायपाणः - कषायपानः कंसः ॥ ६९ ॥ देशे । २ । ३ । ७० । पूर्वपदस्थाद् रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यं स्यात । क्षीरपाणा उशीनराः । देश इति किम् ? क्षीरपाना गोदुहः ॥ ७० ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy