________________
स्वोपक्ष-लघुवृत्तिः ।
[ २९१
संज्ञायाम् ।
दुणसः, खरणाः शूर्पणखा । नाम्नीति किम् ? मेषनासिकः । अ-ग इति किम् ?
ऋगयनम् ॥६४॥ नसस्य ।।३। ६५ । पूर्वपदस्थाद् र-वर्णात् परस्य नसस्य नो ग् स्यात ।
प्रणसः ॥ ६५ ॥ नि-प्रा-ऽग्रेऽन्तः-खदिर-कार्याऽऽम्र-शरे--क्षु--प्लक्ष-पीयूक्षाग्यो वनस्य
।२।३ । ६६ । निरादिभ्यः परस्य वनस्य
नो ण स्यात । निर्वणम् , प्रवणम् ,
अग्रेवणम् , अन्तर्वणम् ,