________________
२९० ]
क-च-ट- तवर्गान श- सौ च मुक्त्वा अन्यस्मिन्निमित्त कार्यिणोरन्तरेऽपि ।
तीर्णम्, पुष्णाति ।
[ हैम-शब्दानुशासनस्थ
नृणाम्, नृणाम् । करणम्, बृंहणम् । अर्केण ।
एकपद इति किम् ?
अग्निर्नयति, चर्मनासिकः ।
अनन्त्यस्य इति किम् ?
वृक्षान् ।
लादिवर्जनं किम् ? विरलेन, मूर्च्छनम् । हटेन, तीर्थेन,
उत्तरपदस्थस्य
रशना, रसना ।। ६३ ।।
पूर्व - पदस्थाद् नाम्न्य-गः । २ । ३।६४। गन्तवर्ज - पूर्वपदस्थाद् र - पृवर्णात् परस्य
नो ण् स्यात,