SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९० ] क-च-ट- तवर्गान श- सौ च मुक्त्वा अन्यस्मिन्निमित्त कार्यिणोरन्तरेऽपि । तीर्णम्, पुष्णाति । [ हैम-शब्दानुशासनस्थ नृणाम्, नृणाम् । करणम्, बृंहणम् । अर्केण । एकपद इति किम् ? अग्निर्नयति, चर्मनासिकः । अनन्त्यस्य इति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन, मूर्च्छनम् । हटेन, तीर्थेन, उत्तरपदस्थस्य रशना, रसना ।। ६३ ।। पूर्व - पदस्थाद् नाम्न्य-गः । २ । ३।६४। गन्तवर्ज - पूर्वपदस्थाद् र - पृवर्णात् परस्य नो ण् स्यात,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy