________________
स्वोपन-लघुवृत्ति: ]
_
_ [२८०
[ २८९
-
-
-
गतो सेधः । २ । ३ । ६१ । गत्यर्थस्य सेधः सः
ष न स्यात ।
__ अभिसेधति गाः। गतौ इति किम् ? निषेधति ॥ ६१ ॥ सुगः स्य-सनि । २ । ३। ६२ । सुनोतेः सः स्ये सनि च
ष् न स्यात् । अभिसोष्यति । सुसूपतेः क्विप=
सुसूः ॥ ६२॥ रवर्णान्नो ण एकपदेऽनन्त्यस्याऽच-ट-तवर्ग-श-सान्तरे ।२।३। ।३। एभ्यः परस्य एभिः सह
एकस्मिन्नेव पदे स्थितस्य अनन्त्यस्य
नो णः स्यात् ।