SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवृत्ति: ] _ _ [२८० [ २८९ - - - गतो सेधः । २ । ३ । ६१ । गत्यर्थस्य सेधः सः ष न स्यात । __ अभिसेधति गाः। गतौ इति किम् ? निषेधति ॥ ६१ ॥ सुगः स्य-सनि । २ । ३। ६२ । सुनोतेः सः स्ये सनि च ष् न स्यात् । अभिसोष्यति । सुसूपतेः क्विप= सुसूः ॥ ६२॥ रवर्णान्नो ण एकपदेऽनन्त्यस्याऽच-ट-तवर्ग-श-सान्तरे ।२।३। ।३। एभ्यः परस्य एभिः सह एकस्मिन्नेव पदे स्थितस्य अनन्त्यस्य नो णः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy