________________
[ हैम-शब्दानुशासनस्य
प्रादुरुपसर्गाद्यस्वरेऽस्तेः । २ । ३ । ५८ ।
प्रादुरुपर्गस्थाच्च नाम्यादेः परस्य अस्तोः सो यादौ स्वरादौ च परे
२८८ ]
ष् स्यात् । प्रादुःष्यात्, विष्यात् निष्यात् । प्रादुःषन्ति, विषन्ति, निषन्ति । य - स्वर इति किम् ? प्रादुःस्तः ॥ ५८ ॥ न रसः । २ । ३ । ५९ ।
कृतद्वित्वस्य सस्य
ष् न स्यात् ।
सुपिस्स्यते ।। ५९ ।।
सिचो यङि । २ | ३ | ६० |
सिचः सो
यङि
प् न स्यात ।
सेसिच्यते ।। ६० ।।