SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य प्रादुरुपसर्गाद्यस्वरेऽस्तेः । २ । ३ । ५८ । प्रादुरुपर्गस्थाच्च नाम्यादेः परस्य अस्तोः सो यादौ स्वरादौ च परे २८८ ] ष् स्यात् । प्रादुःष्यात्, विष्यात् निष्यात् । प्रादुःषन्ति, विषन्ति, निषन्ति । य - स्वर इति किम् ? प्रादुःस्तः ॥ ५८ ॥ न रसः । २ । ३ । ५९ । कृतद्वित्वस्य सस्य ष् न स्यात् । सुपिस्स्यते ।। ५९ ।। सिचो यङि । २ | ३ | ६० | सिचः सो यङि प् न स्यात । सेसिच्यते ।। ६० ।।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy